Declension table of ?madhuśākha

Deva

NeuterSingularDualPlural
Nominativemadhuśākham madhuśākhe madhuśākhāni
Vocativemadhuśākha madhuśākhe madhuśākhāni
Accusativemadhuśākham madhuśākhe madhuśākhāni
Instrumentalmadhuśākhena madhuśākhābhyām madhuśākhaiḥ
Dativemadhuśākhāya madhuśākhābhyām madhuśākhebhyaḥ
Ablativemadhuśākhāt madhuśākhābhyām madhuśākhebhyaḥ
Genitivemadhuśākhasya madhuśākhayoḥ madhuśākhānām
Locativemadhuśākhe madhuśākhayoḥ madhuśākheṣu

Compound madhuśākha -

Adverb -madhuśākham -madhuśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria