Declension table of ?madhuśākha

Deva

MasculineSingularDualPlural
Nominativemadhuśākhaḥ madhuśākhau madhuśākhāḥ
Vocativemadhuśākha madhuśākhau madhuśākhāḥ
Accusativemadhuśākham madhuśākhau madhuśākhān
Instrumentalmadhuśākhena madhuśākhābhyām madhuśākhaiḥ madhuśākhebhiḥ
Dativemadhuśākhāya madhuśākhābhyām madhuśākhebhyaḥ
Ablativemadhuśākhāt madhuśākhābhyām madhuśākhebhyaḥ
Genitivemadhuśākhasya madhuśākhayoḥ madhuśākhānām
Locativemadhuśākhe madhuśākhayoḥ madhuśākheṣu

Compound madhuśākha -

Adverb -madhuśākham -madhuśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria