Declension table of ?madhuyaṣṭī

Deva

FeminineSingularDualPlural
Nominativemadhuyaṣṭī madhuyaṣṭyau madhuyaṣṭyaḥ
Vocativemadhuyaṣṭi madhuyaṣṭyau madhuyaṣṭyaḥ
Accusativemadhuyaṣṭīm madhuyaṣṭyau madhuyaṣṭīḥ
Instrumentalmadhuyaṣṭyā madhuyaṣṭībhyām madhuyaṣṭībhiḥ
Dativemadhuyaṣṭyai madhuyaṣṭībhyām madhuyaṣṭībhyaḥ
Ablativemadhuyaṣṭyāḥ madhuyaṣṭībhyām madhuyaṣṭībhyaḥ
Genitivemadhuyaṣṭyāḥ madhuyaṣṭyoḥ madhuyaṣṭīnām
Locativemadhuyaṣṭyām madhuyaṣṭyoḥ madhuyaṣṭīṣu

Compound madhuyaṣṭi - madhuyaṣṭī -

Adverb -madhuyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria