Declension table of ?madhuyaṣṭi

Deva

FeminineSingularDualPlural
Nominativemadhuyaṣṭiḥ madhuyaṣṭī madhuyaṣṭayaḥ
Vocativemadhuyaṣṭe madhuyaṣṭī madhuyaṣṭayaḥ
Accusativemadhuyaṣṭim madhuyaṣṭī madhuyaṣṭīḥ
Instrumentalmadhuyaṣṭyā madhuyaṣṭibhyām madhuyaṣṭibhiḥ
Dativemadhuyaṣṭyai madhuyaṣṭaye madhuyaṣṭibhyām madhuyaṣṭibhyaḥ
Ablativemadhuyaṣṭyāḥ madhuyaṣṭeḥ madhuyaṣṭibhyām madhuyaṣṭibhyaḥ
Genitivemadhuyaṣṭyāḥ madhuyaṣṭeḥ madhuyaṣṭyoḥ madhuyaṣṭīnām
Locativemadhuyaṣṭyām madhuyaṣṭau madhuyaṣṭyoḥ madhuyaṣṭiṣu

Compound madhuyaṣṭi -

Adverb -madhuyaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria