Declension table of ?madhuvratī

Deva

FeminineSingularDualPlural
Nominativemadhuvratī madhuvratyau madhuvratyaḥ
Vocativemadhuvrati madhuvratyau madhuvratyaḥ
Accusativemadhuvratīm madhuvratyau madhuvratīḥ
Instrumentalmadhuvratyā madhuvratībhyām madhuvratībhiḥ
Dativemadhuvratyai madhuvratībhyām madhuvratībhyaḥ
Ablativemadhuvratyāḥ madhuvratībhyām madhuvratībhyaḥ
Genitivemadhuvratyāḥ madhuvratyoḥ madhuvratīnām
Locativemadhuvratyām madhuvratyoḥ madhuvratīṣu

Compound madhuvrati - madhuvratī -

Adverb -madhuvrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria