Declension table of ?madhuvratavarūtha

Deva

MasculineSingularDualPlural
Nominativemadhuvratavarūthaḥ madhuvratavarūthau madhuvratavarūthāḥ
Vocativemadhuvratavarūtha madhuvratavarūthau madhuvratavarūthāḥ
Accusativemadhuvratavarūtham madhuvratavarūthau madhuvratavarūthān
Instrumentalmadhuvratavarūthena madhuvratavarūthābhyām madhuvratavarūthaiḥ madhuvratavarūthebhiḥ
Dativemadhuvratavarūthāya madhuvratavarūthābhyām madhuvratavarūthebhyaḥ
Ablativemadhuvratavarūthāt madhuvratavarūthābhyām madhuvratavarūthebhyaḥ
Genitivemadhuvratavarūthasya madhuvratavarūthayoḥ madhuvratavarūthānām
Locativemadhuvratavarūthe madhuvratavarūthayoḥ madhuvratavarūtheṣu

Compound madhuvratavarūtha -

Adverb -madhuvratavarūtham -madhuvratavarūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria