Declension table of ?madhuvilā

Deva

FeminineSingularDualPlural
Nominativemadhuvilā madhuvile madhuvilāḥ
Vocativemadhuvile madhuvile madhuvilāḥ
Accusativemadhuvilām madhuvile madhuvilāḥ
Instrumentalmadhuvilayā madhuvilābhyām madhuvilābhiḥ
Dativemadhuvilāyai madhuvilābhyām madhuvilābhyaḥ
Ablativemadhuvilāyāḥ madhuvilābhyām madhuvilābhyaḥ
Genitivemadhuvilāyāḥ madhuvilayoḥ madhuvilānām
Locativemadhuvilāyām madhuvilayoḥ madhuvilāsu

Adverb -madhuvilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria