Declension table of ?madhuvidyā

Deva

FeminineSingularDualPlural
Nominativemadhuvidyā madhuvidye madhuvidyāḥ
Vocativemadhuvidye madhuvidye madhuvidyāḥ
Accusativemadhuvidyām madhuvidye madhuvidyāḥ
Instrumentalmadhuvidyayā madhuvidyābhyām madhuvidyābhiḥ
Dativemadhuvidyāyai madhuvidyābhyām madhuvidyābhyaḥ
Ablativemadhuvidyāyāḥ madhuvidyābhyām madhuvidyābhyaḥ
Genitivemadhuvidyāyāḥ madhuvidyayoḥ madhuvidyānām
Locativemadhuvidyāyām madhuvidyayoḥ madhuvidyāsu

Adverb -madhuvidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria