Declension table of ?madhuvidviṣ

Deva

MasculineSingularDualPlural
Nominativemadhuvidviṭ madhuvidviṣau madhuvidviṣaḥ
Vocativemadhuvidviṭ madhuvidviṣau madhuvidviṣaḥ
Accusativemadhuvidviṣam madhuvidviṣau madhuvidviṣaḥ
Instrumentalmadhuvidviṣā madhuvidviḍbhyām madhuvidviḍbhiḥ
Dativemadhuvidviṣe madhuvidviḍbhyām madhuvidviḍbhyaḥ
Ablativemadhuvidviṣaḥ madhuvidviḍbhyām madhuvidviḍbhyaḥ
Genitivemadhuvidviṣaḥ madhuvidviṣoḥ madhuvidviṣām
Locativemadhuvidviṣi madhuvidviṣoḥ madhuvidviṭsu

Compound madhuvidviṭ -

Adverb -madhuvidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria