Declension table of ?madhuvarṇa

Deva

NeuterSingularDualPlural
Nominativemadhuvarṇam madhuvarṇe madhuvarṇāni
Vocativemadhuvarṇa madhuvarṇe madhuvarṇāni
Accusativemadhuvarṇam madhuvarṇe madhuvarṇāni
Instrumentalmadhuvarṇena madhuvarṇābhyām madhuvarṇaiḥ
Dativemadhuvarṇāya madhuvarṇābhyām madhuvarṇebhyaḥ
Ablativemadhuvarṇāt madhuvarṇābhyām madhuvarṇebhyaḥ
Genitivemadhuvarṇasya madhuvarṇayoḥ madhuvarṇānām
Locativemadhuvarṇe madhuvarṇayoḥ madhuvarṇeṣu

Compound madhuvarṇa -

Adverb -madhuvarṇam -madhuvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria