Declension table of ?madhuvana

Deva

NeuterSingularDualPlural
Nominativemadhuvanam madhuvane madhuvanāni
Vocativemadhuvana madhuvane madhuvanāni
Accusativemadhuvanam madhuvane madhuvanāni
Instrumentalmadhuvanena madhuvanābhyām madhuvanaiḥ
Dativemadhuvanāya madhuvanābhyām madhuvanebhyaḥ
Ablativemadhuvanāt madhuvanābhyām madhuvanebhyaḥ
Genitivemadhuvanasya madhuvanayoḥ madhuvanānām
Locativemadhuvane madhuvanayoḥ madhuvaneṣu

Compound madhuvana -

Adverb -madhuvanam -madhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria