Declension table of ?madhuvana

Deva

MasculineSingularDualPlural
Nominativemadhuvanaḥ madhuvanau madhuvanāḥ
Vocativemadhuvana madhuvanau madhuvanāḥ
Accusativemadhuvanam madhuvanau madhuvanān
Instrumentalmadhuvanena madhuvanābhyām madhuvanaiḥ madhuvanebhiḥ
Dativemadhuvanāya madhuvanābhyām madhuvanebhyaḥ
Ablativemadhuvanāt madhuvanābhyām madhuvanebhyaḥ
Genitivemadhuvanasya madhuvanayoḥ madhuvanānām
Locativemadhuvane madhuvanayoḥ madhuvaneṣu

Compound madhuvana -

Adverb -madhuvanam -madhuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria