Declension table of ?madhuvacas

Deva

NeuterSingularDualPlural
Nominativemadhuvacaḥ madhuvacasī madhuvacāṃsi
Vocativemadhuvacaḥ madhuvacasī madhuvacāṃsi
Accusativemadhuvacaḥ madhuvacasī madhuvacāṃsi
Instrumentalmadhuvacasā madhuvacobhyām madhuvacobhiḥ
Dativemadhuvacase madhuvacobhyām madhuvacobhyaḥ
Ablativemadhuvacasaḥ madhuvacobhyām madhuvacobhyaḥ
Genitivemadhuvacasaḥ madhuvacasoḥ madhuvacasām
Locativemadhuvacasi madhuvacasoḥ madhuvacaḥsu

Compound madhuvacas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria