Declension table of ?madhuvāhanā

Deva

FeminineSingularDualPlural
Nominativemadhuvāhanā madhuvāhane madhuvāhanāḥ
Vocativemadhuvāhane madhuvāhane madhuvāhanāḥ
Accusativemadhuvāhanām madhuvāhane madhuvāhanāḥ
Instrumentalmadhuvāhanayā madhuvāhanābhyām madhuvāhanābhiḥ
Dativemadhuvāhanāyai madhuvāhanābhyām madhuvāhanābhyaḥ
Ablativemadhuvāhanāyāḥ madhuvāhanābhyām madhuvāhanābhyaḥ
Genitivemadhuvāhanāyāḥ madhuvāhanayoḥ madhuvāhanānām
Locativemadhuvāhanāyām madhuvāhanayoḥ madhuvāhanāsu

Adverb -madhuvāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria