Declension table of ?madhuvāhana

Deva

NeuterSingularDualPlural
Nominativemadhuvāhanam madhuvāhane madhuvāhanāni
Vocativemadhuvāhana madhuvāhane madhuvāhanāni
Accusativemadhuvāhanam madhuvāhane madhuvāhanāni
Instrumentalmadhuvāhanena madhuvāhanābhyām madhuvāhanaiḥ
Dativemadhuvāhanāya madhuvāhanābhyām madhuvāhanebhyaḥ
Ablativemadhuvāhanāt madhuvāhanābhyām madhuvāhanebhyaḥ
Genitivemadhuvāhanasya madhuvāhanayoḥ madhuvāhanānām
Locativemadhuvāhane madhuvāhanayoḥ madhuvāhaneṣu

Compound madhuvāhana -

Adverb -madhuvāhanam -madhuvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria