Declension table of ?madhuvāhana

Deva

MasculineSingularDualPlural
Nominativemadhuvāhanaḥ madhuvāhanau madhuvāhanāḥ
Vocativemadhuvāhana madhuvāhanau madhuvāhanāḥ
Accusativemadhuvāhanam madhuvāhanau madhuvāhanān
Instrumentalmadhuvāhanena madhuvāhanābhyām madhuvāhanaiḥ madhuvāhanebhiḥ
Dativemadhuvāhanāya madhuvāhanābhyām madhuvāhanebhyaḥ
Ablativemadhuvāhanāt madhuvāhanābhyām madhuvāhanebhyaḥ
Genitivemadhuvāhanasya madhuvāhanayoḥ madhuvāhanānām
Locativemadhuvāhane madhuvāhanayoḥ madhuvāhaneṣu

Compound madhuvāhana -

Adverb -madhuvāhanam -madhuvāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria