Declension table of ?madhuvāc

Deva

MasculineSingularDualPlural
Nominativemadhuvāk madhuvācau madhuvācaḥ
Vocativemadhuvāk madhuvācau madhuvācaḥ
Accusativemadhuvācam madhuvācau madhuvācaḥ
Instrumentalmadhuvācā madhuvāgbhyām madhuvāgbhiḥ
Dativemadhuvāce madhuvāgbhyām madhuvāgbhyaḥ
Ablativemadhuvācaḥ madhuvāgbhyām madhuvāgbhyaḥ
Genitivemadhuvācaḥ madhuvācoḥ madhuvācām
Locativemadhuvāci madhuvācoḥ madhuvākṣu

Compound madhuvāk -

Adverb -madhuvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria