Declension table of ?madhuvaṭī

Deva

FeminineSingularDualPlural
Nominativemadhuvaṭī madhuvaṭyau madhuvaṭyaḥ
Vocativemadhuvaṭi madhuvaṭyau madhuvaṭyaḥ
Accusativemadhuvaṭīm madhuvaṭyau madhuvaṭīḥ
Instrumentalmadhuvaṭyā madhuvaṭībhyām madhuvaṭībhiḥ
Dativemadhuvaṭyai madhuvaṭībhyām madhuvaṭībhyaḥ
Ablativemadhuvaṭyāḥ madhuvaṭībhyām madhuvaṭībhyaḥ
Genitivemadhuvaṭyāḥ madhuvaṭyoḥ madhuvaṭīnām
Locativemadhuvaṭyām madhuvaṭyoḥ madhuvaṭīṣu

Compound madhuvaṭi - madhuvaṭī -

Adverb -madhuvaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria