Declension table of ?madhuvṛṣā

Deva

FeminineSingularDualPlural
Nominativemadhuvṛṣā madhuvṛṣe madhuvṛṣāḥ
Vocativemadhuvṛṣe madhuvṛṣe madhuvṛṣāḥ
Accusativemadhuvṛṣām madhuvṛṣe madhuvṛṣāḥ
Instrumentalmadhuvṛṣayā madhuvṛṣābhyām madhuvṛṣābhiḥ
Dativemadhuvṛṣāyai madhuvṛṣābhyām madhuvṛṣābhyaḥ
Ablativemadhuvṛṣāyāḥ madhuvṛṣābhyām madhuvṛṣābhyaḥ
Genitivemadhuvṛṣāyāḥ madhuvṛṣayoḥ madhuvṛṣāṇām
Locativemadhuvṛṣāyām madhuvṛṣayoḥ madhuvṛṣāsu

Adverb -madhuvṛṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria