Declension table of ?madhuvṛṣa

Deva

NeuterSingularDualPlural
Nominativemadhuvṛṣam madhuvṛṣe madhuvṛṣāṇi
Vocativemadhuvṛṣa madhuvṛṣe madhuvṛṣāṇi
Accusativemadhuvṛṣam madhuvṛṣe madhuvṛṣāṇi
Instrumentalmadhuvṛṣeṇa madhuvṛṣābhyām madhuvṛṣaiḥ
Dativemadhuvṛṣāya madhuvṛṣābhyām madhuvṛṣebhyaḥ
Ablativemadhuvṛṣāt madhuvṛṣābhyām madhuvṛṣebhyaḥ
Genitivemadhuvṛṣasya madhuvṛṣayoḥ madhuvṛṣāṇām
Locativemadhuvṛṣe madhuvṛṣayoḥ madhuvṛṣeṣu

Compound madhuvṛṣa -

Adverb -madhuvṛṣam -madhuvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria