Declension table of ?madhuvṛṣa

Deva

MasculineSingularDualPlural
Nominativemadhuvṛṣaḥ madhuvṛṣau madhuvṛṣāḥ
Vocativemadhuvṛṣa madhuvṛṣau madhuvṛṣāḥ
Accusativemadhuvṛṣam madhuvṛṣau madhuvṛṣān
Instrumentalmadhuvṛṣeṇa madhuvṛṣābhyām madhuvṛṣaiḥ madhuvṛṣebhiḥ
Dativemadhuvṛṣāya madhuvṛṣābhyām madhuvṛṣebhyaḥ
Ablativemadhuvṛṣāt madhuvṛṣābhyām madhuvṛṣebhyaḥ
Genitivemadhuvṛṣasya madhuvṛṣayoḥ madhuvṛṣāṇām
Locativemadhuvṛṣe madhuvṛṣayoḥ madhuvṛṣeṣu

Compound madhuvṛṣa -

Adverb -madhuvṛṣam -madhuvṛṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria