Declension table of ?madhūyu_ā

Deva

FeminineSingularDualPlural
Nominativemadhūyu_ā madhūyu_e madhūyu_āḥ
Vocativemadhūyu_e madhūyu_e madhūyu_āḥ
Accusativemadhūyu_ām madhūyu_e madhūyu_āḥ
Instrumentalmadhūyu_ayā madhūyu_ābhyām madhūyu_ābhiḥ
Dativemadhūyu_āyai madhūyu_ābhyām madhūyu_ābhyaḥ
Ablativemadhūyu_āyāḥ madhūyu_ābhyām madhūyu_ābhyaḥ
Genitivemadhūyu_āyāḥ madhūyu_ayoḥ madhūyu_ānām
Locativemadhūyu_āyām madhūyu_ayoḥ madhūyu_āsu

Adverb -madhūyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria