Declension table of ?madhūyu

Deva

MasculineSingularDualPlural
Nominativemadhūyuḥ madhūyū madhūyavaḥ
Vocativemadhūyo madhūyū madhūyavaḥ
Accusativemadhūyum madhūyū madhūyūn
Instrumentalmadhūyunā madhūyubhyām madhūyubhiḥ
Dativemadhūyave madhūyubhyām madhūyubhyaḥ
Ablativemadhūyoḥ madhūyubhyām madhūyubhyaḥ
Genitivemadhūyoḥ madhūyvoḥ madhūyūnām
Locativemadhūyau madhūyvoḥ madhūyuṣu

Compound madhūyu -

Adverb -madhūyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria