Declension table of ?madhūtthita

Deva

NeuterSingularDualPlural
Nominativemadhūtthitam madhūtthite madhūtthitāni
Vocativemadhūtthita madhūtthite madhūtthitāni
Accusativemadhūtthitam madhūtthite madhūtthitāni
Instrumentalmadhūtthitena madhūtthitābhyām madhūtthitaiḥ
Dativemadhūtthitāya madhūtthitābhyām madhūtthitebhyaḥ
Ablativemadhūtthitāt madhūtthitābhyām madhūtthitebhyaḥ
Genitivemadhūtthitasya madhūtthitayoḥ madhūtthitānām
Locativemadhūtthite madhūtthitayoḥ madhūtthiteṣu

Compound madhūtthita -

Adverb -madhūtthitam -madhūtthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria