Declension table of ?madhūtthā

Deva

FeminineSingularDualPlural
Nominativemadhūtthā madhūtthe madhūtthāḥ
Vocativemadhūtthe madhūtthe madhūtthāḥ
Accusativemadhūtthām madhūtthe madhūtthāḥ
Instrumentalmadhūtthayā madhūtthābhyām madhūtthābhiḥ
Dativemadhūtthāyai madhūtthābhyām madhūtthābhyaḥ
Ablativemadhūtthāyāḥ madhūtthābhyām madhūtthābhyaḥ
Genitivemadhūtthāyāḥ madhūtthayoḥ madhūtthānām
Locativemadhūtthāyām madhūtthayoḥ madhūtthāsu

Adverb -madhūttham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria