Declension table of ?madhūttha

Deva

MasculineSingularDualPlural
Nominativemadhūtthaḥ madhūtthau madhūtthāḥ
Vocativemadhūttha madhūtthau madhūtthāḥ
Accusativemadhūttham madhūtthau madhūtthān
Instrumentalmadhūtthena madhūtthābhyām madhūtthaiḥ madhūtthebhiḥ
Dativemadhūtthāya madhūtthābhyām madhūtthebhyaḥ
Ablativemadhūtthāt madhūtthābhyām madhūtthebhyaḥ
Genitivemadhūtthasya madhūtthayoḥ madhūtthānām
Locativemadhūtthe madhūtthayoḥ madhūttheṣu

Compound madhūttha -

Adverb -madhūttham -madhūtthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria