Declension table of ?madhūlikā

Deva

FeminineSingularDualPlural
Nominativemadhūlikā madhūlike madhūlikāḥ
Vocativemadhūlike madhūlike madhūlikāḥ
Accusativemadhūlikām madhūlike madhūlikāḥ
Instrumentalmadhūlikayā madhūlikābhyām madhūlikābhiḥ
Dativemadhūlikāyai madhūlikābhyām madhūlikābhyaḥ
Ablativemadhūlikāyāḥ madhūlikābhyām madhūlikābhyaḥ
Genitivemadhūlikāyāḥ madhūlikayoḥ madhūlikānām
Locativemadhūlikāyām madhūlikayoḥ madhūlikāsu

Adverb -madhūlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria