Declension table of ?madhūlika

Deva

NeuterSingularDualPlural
Nominativemadhūlikam madhūlike madhūlikāni
Vocativemadhūlika madhūlike madhūlikāni
Accusativemadhūlikam madhūlike madhūlikāni
Instrumentalmadhūlikena madhūlikābhyām madhūlikaiḥ
Dativemadhūlikāya madhūlikābhyām madhūlikebhyaḥ
Ablativemadhūlikāt madhūlikābhyām madhūlikebhyaḥ
Genitivemadhūlikasya madhūlikayoḥ madhūlikānām
Locativemadhūlike madhūlikayoḥ madhūlikeṣu

Compound madhūlika -

Adverb -madhūlikam -madhūlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria