Declension table of ?madhūlī

Deva

FeminineSingularDualPlural
Nominativemadhūlī madhūlyau madhūlyaḥ
Vocativemadhūli madhūlyau madhūlyaḥ
Accusativemadhūlīm madhūlyau madhūlīḥ
Instrumentalmadhūlyā madhūlībhyām madhūlībhiḥ
Dativemadhūlyai madhūlībhyām madhūlībhyaḥ
Ablativemadhūlyāḥ madhūlībhyām madhūlībhyaḥ
Genitivemadhūlyāḥ madhūlyoḥ madhūlīnām
Locativemadhūlyām madhūlyoḥ madhūlīṣu

Compound madhūli - madhūlī -

Adverb -madhūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria