Declension table of ?madhūlaka

Deva

NeuterSingularDualPlural
Nominativemadhūlakam madhūlake madhūlakāni
Vocativemadhūlaka madhūlake madhūlakāni
Accusativemadhūlakam madhūlake madhūlakāni
Instrumentalmadhūlakena madhūlakābhyām madhūlakaiḥ
Dativemadhūlakāya madhūlakābhyām madhūlakebhyaḥ
Ablativemadhūlakāt madhūlakābhyām madhūlakebhyaḥ
Genitivemadhūlakasya madhūlakayoḥ madhūlakānām
Locativemadhūlake madhūlakayoḥ madhūlakeṣu

Compound madhūlaka -

Adverb -madhūlakam -madhūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria