Declension table of ?madhūlaka

Deva

MasculineSingularDualPlural
Nominativemadhūlakaḥ madhūlakau madhūlakāḥ
Vocativemadhūlaka madhūlakau madhūlakāḥ
Accusativemadhūlakam madhūlakau madhūlakān
Instrumentalmadhūlakena madhūlakābhyām madhūlakaiḥ madhūlakebhiḥ
Dativemadhūlakāya madhūlakābhyām madhūlakebhyaḥ
Ablativemadhūlakāt madhūlakābhyām madhūlakebhyaḥ
Genitivemadhūlakasya madhūlakayoḥ madhūlakānām
Locativemadhūlake madhūlakayoḥ madhūlakeṣu

Compound madhūlaka -

Adverb -madhūlakam -madhūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria