Declension table of ?madhūla

Deva

NeuterSingularDualPlural
Nominativemadhūlam madhūle madhūlāni
Vocativemadhūla madhūle madhūlāni
Accusativemadhūlam madhūle madhūlāni
Instrumentalmadhūlena madhūlābhyām madhūlaiḥ
Dativemadhūlāya madhūlābhyām madhūlebhyaḥ
Ablativemadhūlāt madhūlābhyām madhūlebhyaḥ
Genitivemadhūlasya madhūlayoḥ madhūlānām
Locativemadhūle madhūlayoḥ madhūleṣu

Compound madhūla -

Adverb -madhūlam -madhūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria