Declension table of ?madhūkavrata

Deva

NeuterSingularDualPlural
Nominativemadhūkavratam madhūkavrate madhūkavratāni
Vocativemadhūkavrata madhūkavrate madhūkavratāni
Accusativemadhūkavratam madhūkavrate madhūkavratāni
Instrumentalmadhūkavratena madhūkavratābhyām madhūkavrataiḥ
Dativemadhūkavratāya madhūkavratābhyām madhūkavratebhyaḥ
Ablativemadhūkavratāt madhūkavratābhyām madhūkavratebhyaḥ
Genitivemadhūkavratasya madhūkavratayoḥ madhūkavratānām
Locativemadhūkavrate madhūkavratayoḥ madhūkavrateṣu

Compound madhūkavrata -

Adverb -madhūkavratam -madhūkavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria