Declension table of ?madhūkasāra

Deva

MasculineSingularDualPlural
Nominativemadhūkasāraḥ madhūkasārau madhūkasārāḥ
Vocativemadhūkasāra madhūkasārau madhūkasārāḥ
Accusativemadhūkasāram madhūkasārau madhūkasārān
Instrumentalmadhūkasāreṇa madhūkasārābhyām madhūkasāraiḥ madhūkasārebhiḥ
Dativemadhūkasārāya madhūkasārābhyām madhūkasārebhyaḥ
Ablativemadhūkasārāt madhūkasārābhyām madhūkasārebhyaḥ
Genitivemadhūkasārasya madhūkasārayoḥ madhūkasārāṇām
Locativemadhūkasāre madhūkasārayoḥ madhūkasāreṣu

Compound madhūkasāra -

Adverb -madhūkasāram -madhūkasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria