Declension table of ?madhūkarasa

Deva

MasculineSingularDualPlural
Nominativemadhūkarasaḥ madhūkarasau madhūkarasāḥ
Vocativemadhūkarasa madhūkarasau madhūkarasāḥ
Accusativemadhūkarasam madhūkarasau madhūkarasān
Instrumentalmadhūkarasena madhūkarasābhyām madhūkarasaiḥ madhūkarasebhiḥ
Dativemadhūkarasāya madhūkarasābhyām madhūkarasebhyaḥ
Ablativemadhūkarasāt madhūkarasābhyām madhūkarasebhyaḥ
Genitivemadhūkarasasya madhūkarasayoḥ madhūkarasānām
Locativemadhūkarase madhūkarasayoḥ madhūkaraseṣu

Compound madhūkarasa -

Adverb -madhūkarasam -madhūkarasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria