Declension table of ?madhūkapuṣpa

Deva

NeuterSingularDualPlural
Nominativemadhūkapuṣpam madhūkapuṣpe madhūkapuṣpāṇi
Vocativemadhūkapuṣpa madhūkapuṣpe madhūkapuṣpāṇi
Accusativemadhūkapuṣpam madhūkapuṣpe madhūkapuṣpāṇi
Instrumentalmadhūkapuṣpeṇa madhūkapuṣpābhyām madhūkapuṣpaiḥ
Dativemadhūkapuṣpāya madhūkapuṣpābhyām madhūkapuṣpebhyaḥ
Ablativemadhūkapuṣpāt madhūkapuṣpābhyām madhūkapuṣpebhyaḥ
Genitivemadhūkapuṣpasya madhūkapuṣpayoḥ madhūkapuṣpāṇām
Locativemadhūkapuṣpe madhūkapuṣpayoḥ madhūkapuṣpeṣu

Compound madhūkapuṣpa -

Adverb -madhūkapuṣpam -madhūkapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria