Declension table of ?madhūkamālā

Deva

FeminineSingularDualPlural
Nominativemadhūkamālā madhūkamāle madhūkamālāḥ
Vocativemadhūkamāle madhūkamāle madhūkamālāḥ
Accusativemadhūkamālām madhūkamāle madhūkamālāḥ
Instrumentalmadhūkamālayā madhūkamālābhyām madhūkamālābhiḥ
Dativemadhūkamālāyai madhūkamālābhyām madhūkamālābhyaḥ
Ablativemadhūkamālāyāḥ madhūkamālābhyām madhūkamālābhyaḥ
Genitivemadhūkamālāyāḥ madhūkamālayoḥ madhūkamālānām
Locativemadhūkamālāyām madhūkamālayoḥ madhūkamālāsu

Adverb -madhūkamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria