Declension table of ?madhūkacchavi

Deva

MasculineSingularDualPlural
Nominativemadhūkacchaviḥ madhūkacchavī madhūkacchavayaḥ
Vocativemadhūkacchave madhūkacchavī madhūkacchavayaḥ
Accusativemadhūkacchavim madhūkacchavī madhūkacchavīn
Instrumentalmadhūkacchavinā madhūkacchavibhyām madhūkacchavibhiḥ
Dativemadhūkacchavaye madhūkacchavibhyām madhūkacchavibhyaḥ
Ablativemadhūkacchaveḥ madhūkacchavibhyām madhūkacchavibhyaḥ
Genitivemadhūkacchaveḥ madhūkacchavyoḥ madhūkacchavīnām
Locativemadhūkacchavau madhūkacchavyoḥ madhūkacchaviṣu

Compound madhūkacchavi -

Adverb -madhūkacchavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria