Declension table of ?madhūdyutā

Deva

FeminineSingularDualPlural
Nominativemadhūdyutā madhūdyute madhūdyutāḥ
Vocativemadhūdyute madhūdyute madhūdyutāḥ
Accusativemadhūdyutām madhūdyute madhūdyutāḥ
Instrumentalmadhūdyutayā madhūdyutābhyām madhūdyutābhiḥ
Dativemadhūdyutāyai madhūdyutābhyām madhūdyutābhyaḥ
Ablativemadhūdyutāyāḥ madhūdyutābhyām madhūdyutābhyaḥ
Genitivemadhūdyutāyāḥ madhūdyutayoḥ madhūdyutānām
Locativemadhūdyutāyām madhūdyutayoḥ madhūdyutāsu

Adverb -madhūdyutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria