Declension table of ?madhūdyuta

Deva

NeuterSingularDualPlural
Nominativemadhūdyutam madhūdyute madhūdyutāni
Vocativemadhūdyuta madhūdyute madhūdyutāni
Accusativemadhūdyutam madhūdyute madhūdyutāni
Instrumentalmadhūdyutena madhūdyutābhyām madhūdyutaiḥ
Dativemadhūdyutāya madhūdyutābhyām madhūdyutebhyaḥ
Ablativemadhūdyutāt madhūdyutābhyām madhūdyutebhyaḥ
Genitivemadhūdyutasya madhūdyutayoḥ madhūdyutānām
Locativemadhūdyute madhūdyutayoḥ madhūdyuteṣu

Compound madhūdyuta -

Adverb -madhūdyutam -madhūdyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria