Declension table of ?madhūdyuta

Deva

MasculineSingularDualPlural
Nominativemadhūdyutaḥ madhūdyutau madhūdyutāḥ
Vocativemadhūdyuta madhūdyutau madhūdyutāḥ
Accusativemadhūdyutam madhūdyutau madhūdyutān
Instrumentalmadhūdyutena madhūdyutābhyām madhūdyutaiḥ madhūdyutebhiḥ
Dativemadhūdyutāya madhūdyutābhyām madhūdyutebhyaḥ
Ablativemadhūdyutāt madhūdyutābhyām madhūdyutebhyaḥ
Genitivemadhūdyutasya madhūdyutayoḥ madhūdyutānām
Locativemadhūdyute madhūdyutayoḥ madhūdyuteṣu

Compound madhūdyuta -

Adverb -madhūdyutam -madhūdyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria