Declension table of ?madhūdaśvita

Deva

NeuterSingularDualPlural
Nominativemadhūdaśvitam madhūdaśvite madhūdaśvitāni
Vocativemadhūdaśvita madhūdaśvite madhūdaśvitāni
Accusativemadhūdaśvitam madhūdaśvite madhūdaśvitāni
Instrumentalmadhūdaśvitena madhūdaśvitābhyām madhūdaśvitaiḥ
Dativemadhūdaśvitāya madhūdaśvitābhyām madhūdaśvitebhyaḥ
Ablativemadhūdaśvitāt madhūdaśvitābhyām madhūdaśvitebhyaḥ
Genitivemadhūdaśvitasya madhūdaśvitayoḥ madhūdaśvitānām
Locativemadhūdaśvite madhūdaśvitayoḥ madhūdaśviteṣu

Compound madhūdaśvita -

Adverb -madhūdaśvitam -madhūdaśvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria