Declension table of ?madhūdakaprasravaṇā

Deva

FeminineSingularDualPlural
Nominativemadhūdakaprasravaṇā madhūdakaprasravaṇe madhūdakaprasravaṇāḥ
Vocativemadhūdakaprasravaṇe madhūdakaprasravaṇe madhūdakaprasravaṇāḥ
Accusativemadhūdakaprasravaṇām madhūdakaprasravaṇe madhūdakaprasravaṇāḥ
Instrumentalmadhūdakaprasravaṇayā madhūdakaprasravaṇābhyām madhūdakaprasravaṇābhiḥ
Dativemadhūdakaprasravaṇāyai madhūdakaprasravaṇābhyām madhūdakaprasravaṇābhyaḥ
Ablativemadhūdakaprasravaṇāyāḥ madhūdakaprasravaṇābhyām madhūdakaprasravaṇābhyaḥ
Genitivemadhūdakaprasravaṇāyāḥ madhūdakaprasravaṇayoḥ madhūdakaprasravaṇānām
Locativemadhūdakaprasravaṇāyām madhūdakaprasravaṇayoḥ madhūdakaprasravaṇāsu

Adverb -madhūdakaprasravaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria