Declension table of ?madhūdakaprasravaṇa

Deva

NeuterSingularDualPlural
Nominativemadhūdakaprasravaṇam madhūdakaprasravaṇe madhūdakaprasravaṇāni
Vocativemadhūdakaprasravaṇa madhūdakaprasravaṇe madhūdakaprasravaṇāni
Accusativemadhūdakaprasravaṇam madhūdakaprasravaṇe madhūdakaprasravaṇāni
Instrumentalmadhūdakaprasravaṇena madhūdakaprasravaṇābhyām madhūdakaprasravaṇaiḥ
Dativemadhūdakaprasravaṇāya madhūdakaprasravaṇābhyām madhūdakaprasravaṇebhyaḥ
Ablativemadhūdakaprasravaṇāt madhūdakaprasravaṇābhyām madhūdakaprasravaṇebhyaḥ
Genitivemadhūdakaprasravaṇasya madhūdakaprasravaṇayoḥ madhūdakaprasravaṇānām
Locativemadhūdakaprasravaṇe madhūdakaprasravaṇayoḥ madhūdakaprasravaṇeṣu

Compound madhūdakaprasravaṇa -

Adverb -madhūdakaprasravaṇam -madhūdakaprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria