Declension table of ?madhūdakaprasravaṇa

Deva

MasculineSingularDualPlural
Nominativemadhūdakaprasravaṇaḥ madhūdakaprasravaṇau madhūdakaprasravaṇāḥ
Vocativemadhūdakaprasravaṇa madhūdakaprasravaṇau madhūdakaprasravaṇāḥ
Accusativemadhūdakaprasravaṇam madhūdakaprasravaṇau madhūdakaprasravaṇān
Instrumentalmadhūdakaprasravaṇena madhūdakaprasravaṇābhyām madhūdakaprasravaṇaiḥ madhūdakaprasravaṇebhiḥ
Dativemadhūdakaprasravaṇāya madhūdakaprasravaṇābhyām madhūdakaprasravaṇebhyaḥ
Ablativemadhūdakaprasravaṇāt madhūdakaprasravaṇābhyām madhūdakaprasravaṇebhyaḥ
Genitivemadhūdakaprasravaṇasya madhūdakaprasravaṇayoḥ madhūdakaprasravaṇānām
Locativemadhūdakaprasravaṇe madhūdakaprasravaṇayoḥ madhūdakaprasravaṇeṣu

Compound madhūdakaprasravaṇa -

Adverb -madhūdakaprasravaṇam -madhūdakaprasravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria