Declension table of ?madhūcchiṣṭasthita

Deva

NeuterSingularDualPlural
Nominativemadhūcchiṣṭasthitam madhūcchiṣṭasthite madhūcchiṣṭasthitāni
Vocativemadhūcchiṣṭasthita madhūcchiṣṭasthite madhūcchiṣṭasthitāni
Accusativemadhūcchiṣṭasthitam madhūcchiṣṭasthite madhūcchiṣṭasthitāni
Instrumentalmadhūcchiṣṭasthitena madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitaiḥ
Dativemadhūcchiṣṭasthitāya madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitebhyaḥ
Ablativemadhūcchiṣṭasthitāt madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitebhyaḥ
Genitivemadhūcchiṣṭasthitasya madhūcchiṣṭasthitayoḥ madhūcchiṣṭasthitānām
Locativemadhūcchiṣṭasthite madhūcchiṣṭasthitayoḥ madhūcchiṣṭasthiteṣu

Compound madhūcchiṣṭasthita -

Adverb -madhūcchiṣṭasthitam -madhūcchiṣṭasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria