Declension table of ?madhūcchiṣṭasthita

Deva

MasculineSingularDualPlural
Nominativemadhūcchiṣṭasthitaḥ madhūcchiṣṭasthitau madhūcchiṣṭasthitāḥ
Vocativemadhūcchiṣṭasthita madhūcchiṣṭasthitau madhūcchiṣṭasthitāḥ
Accusativemadhūcchiṣṭasthitam madhūcchiṣṭasthitau madhūcchiṣṭasthitān
Instrumentalmadhūcchiṣṭasthitena madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitaiḥ madhūcchiṣṭasthitebhiḥ
Dativemadhūcchiṣṭasthitāya madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitebhyaḥ
Ablativemadhūcchiṣṭasthitāt madhūcchiṣṭasthitābhyām madhūcchiṣṭasthitebhyaḥ
Genitivemadhūcchiṣṭasthitasya madhūcchiṣṭasthitayoḥ madhūcchiṣṭasthitānām
Locativemadhūcchiṣṭasthite madhūcchiṣṭasthitayoḥ madhūcchiṣṭasthiteṣu

Compound madhūcchiṣṭasthita -

Adverb -madhūcchiṣṭasthitam -madhūcchiṣṭasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria