Declension table of ?madhūcchiṣṭa

Deva

NeuterSingularDualPlural
Nominativemadhūcchiṣṭam madhūcchiṣṭe madhūcchiṣṭāni
Vocativemadhūcchiṣṭa madhūcchiṣṭe madhūcchiṣṭāni
Accusativemadhūcchiṣṭam madhūcchiṣṭe madhūcchiṣṭāni
Instrumentalmadhūcchiṣṭena madhūcchiṣṭābhyām madhūcchiṣṭaiḥ
Dativemadhūcchiṣṭāya madhūcchiṣṭābhyām madhūcchiṣṭebhyaḥ
Ablativemadhūcchiṣṭāt madhūcchiṣṭābhyām madhūcchiṣṭebhyaḥ
Genitivemadhūcchiṣṭasya madhūcchiṣṭayoḥ madhūcchiṣṭānām
Locativemadhūcchiṣṭe madhūcchiṣṭayoḥ madhūcchiṣṭeṣu

Compound madhūcchiṣṭa -

Adverb -madhūcchiṣṭam -madhūcchiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria