Declension table of ?madhūṣita

Deva

NeuterSingularDualPlural
Nominativemadhūṣitam madhūṣite madhūṣitāni
Vocativemadhūṣita madhūṣite madhūṣitāni
Accusativemadhūṣitam madhūṣite madhūṣitāni
Instrumentalmadhūṣitena madhūṣitābhyām madhūṣitaiḥ
Dativemadhūṣitāya madhūṣitābhyām madhūṣitebhyaḥ
Ablativemadhūṣitāt madhūṣitābhyām madhūṣitebhyaḥ
Genitivemadhūṣitasya madhūṣitayoḥ madhūṣitānām
Locativemadhūṣite madhūṣitayoḥ madhūṣiteṣu

Compound madhūṣita -

Adverb -madhūṣitam -madhūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria