Declension table of ?madhutva

Deva

NeuterSingularDualPlural
Nominativemadhutvam madhutve madhutvāni
Vocativemadhutva madhutve madhutvāni
Accusativemadhutvam madhutve madhutvāni
Instrumentalmadhutvena madhutvābhyām madhutvaiḥ
Dativemadhutvāya madhutvābhyām madhutvebhyaḥ
Ablativemadhutvāt madhutvābhyām madhutvebhyaḥ
Genitivemadhutvasya madhutvayoḥ madhutvānām
Locativemadhutve madhutvayoḥ madhutveṣu

Compound madhutva -

Adverb -madhutvam -madhutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria